A 432-10 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/10
Title: Siddhāntaśiromaṇi
Dimensions: 25.5 x 10 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2925
Remarks: b Bhāskara, w Vāsanāvy.(+Mitākṣarā?) utt.; +A 430/27=


Reel No. A 432-10 Inventory No. 64693

Title Siddhāntaśiromaṇivāsanābhāṣya

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 10.8cm

Folios 98

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation si. u. and in the lower right-hand margin under the word rāma○ on the verso

Place of Deposit NAK

Accession No. 5/2925

Manuscript Features

The text runs form very beginning up to Jyotpattyadhyāya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha golādhyāyo vyākhyāyate ||     ||

golādhyāye nije yā yā apūrvā viṣa(2)moktayaḥ ||

tās tā bālābabodhāya saṃkṣepād vivṛṇomy ahaṃ || 1 ||

golagraṃtho hi vistaratayā prāṃjalaḥ || kiṃ tu atra yā yā (3) apūrvā nānyair uktā uktayo viṣamās tās tāḥ saṃkṣepād vivṛṇomi || atra yā yā iti prathamāṃtaṃ padaṃ tās tā iti dvitī(4)yāṃtaṃ padaṃ buddhimatā vyākhyeyaṃ || (fol. 1v1–4)

End

yāva(3)dbhir aṃśair ekā jyālabhyataita ādyajyācāpāṃśāḥ |

pratibhāgajyakāvadhir iti trisaptapaṃcabhir vibha(4)ktetyādinā prāgukta[[pra]]kāreṇa ekabhāgasya jyām ānīya tadbhāva(nātto) bhāgadvayasyaiva teṣāṃ bhāgānāṃ (5) jyā sādhyā || sā bhā[[gā]]ṣṭhatrijyāhatā vasvanalābdhivahnibhi3438r bhaktā prathamajyā syāt || tasyā(6)s tayaiva saha bhāvanayā dvitīyādyāḥ sidyaṃti || 6 ||     || (fol. 98r2–6)

Colophon

iti śrīmaheśvaropādhyāyasutaśrībhā(7)skarācāryaviracite siddāṃtaśiromaṇau vāsanābhāṣye mitākṣare golādhyāye jyotpattyadhyāyaḥ (fol. 98r6–7)

Microfilm Details

Reel No. A 432/10

Date of Filming 10-10-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 63v–64r and 96v–97r

Catalogued by BK

Date 18-10-2006

Bibliography